मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् २

संहिता

अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
पु॒ना॒ना इन्द्र॑माशत ॥

पदपाठः

अ॒भि । गावः॑ । अ॒ध॒न्वि॒षुः॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।
पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥

सायणभाष्यम्

गावो गमनशीलाइन्दवः अभ्यधन्विषु अभिग्छन्ति दशापवित्रम् । किमिव प्रवता पवणवता देशेन यन्तीर्गच्छन्त्य आपोच यन्तीर्गच्छन्त्य आपोन आपइव पश्चात्पुनाना इन्द्रं प्रीणयितुं आशत व्याप्नुवन् आहुतिं प्रणाड्येन्द्र मेववाव्याप्नुवन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४