मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ३०

संहिता

अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
इन्दो॒ विश्वा॑नि॒ वार्या॑ ॥

पदपाठः

अ॒स्मे इति॑ । वसू॑नि । धा॒र॒य॒ । सोम॑ । दि॒व्यानि॑ । पार्थि॑वा ।
इन्दो॒ इति॑ । विश्वा॑नि । वार्या॑ ॥

सायणभाष्यम्

हे इन्दो दीप्त सोम दिव्यानि दिविभवानि पार्थिवा पार्थिवानि पृथिव्यां जातानि च विश्वा सर्वाणि वार्या वार्याणि वरणीयानि वसून्यस्मेस्मासु धारय प्रक्षिप ॥ ३० ॥

वृषासोमेति त्रिंशदृचं चतुर्थंसूक्तं मारीचस्यं कश्यपस्यार्षं गायत्रं पमानसौम्यम् । तथाचानुक्रान्तं—वृषासोमकश्यपइति । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५