मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १९

संहिता

अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
सीद॑ञ्छ्ये॒नो न योनि॒मा ॥

पदपाठः

अर्ष॑ । सो॒म॒ । द्यु॒मत्ऽत॑मः । अ॒भि । द्रोणा॑नि । रोरु॑वत् ।
सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥

सायणभाष्यम्

हे सोम अभिषूयमाण पवमान द्युमत्तमः अतिशयेन दीप्तिमांस्त्वं द्रोणानि प्रयोगबाहु- ल्यापेक्षमेतद्बहुवचनं द्रोणानभिलक्षीकृत्य रोरुवत् पुनःपुनर्भृशं वा शब्दंकुर्वन् अर्ष ताना- गच्छ दशापवित्रमध्यान्निर्गतः सोमः अविच्छिन्नधारया द्रोणकलशे पतन् शब्दंकरोति खलु । तत्रदृष्टान्तः—शयेनोन यथाआसीदन् सर्वतोगच्छन् श्येनः शंसनीयगतिः पक्षी योनिं स्वस्थानं कुलायंप्रति भृशंशब्दायमानःसन् आगच्छति तद्वत् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः