मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १५

संहिता

परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
श्ये॒नो न त॒क्तो अ॑र्षति ॥

पदपाठः

परि॑ । प्र । सो॒म॒ । ते॒ । रसः॑ । अस॑र्जि । क॒लशे॑ । सु॒तः ।
श्ये॒नः । न । त॒क्तः । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

हे सोम कलशे द्रोणाभिधाने सुतोभिषुतस्ते तव रसः परिप्रासर्जि परिपोरसृज्यते परि- तोग्रहेषु चमसेषु च प्रसृष्टोविभक्तोभवति । कथमिव श्येनोनतक्तः तकिर्गतिकर्मा गमनशीलः श्येनः पक्षीयथा सर्वत्रार्षति गच्छति तद्वत् यद्वा यथा श्येनः सर्वतोगन्ता तद्वत्तक्तः पात्रेषु गतः सोमः अर्षति इन्द्रादिदेवानागच्छत् । अर्तेर्लेटि सिपि रूपम् । पूर्वमृषीगतावित्यस्मात् लटि शपि रूपम् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५