मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् १

संहिता

त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।
च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥

पदपाठः

त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि ।
च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥

सायणभाष्यम्

अस्मे पवमानाय पूर्व्ये पूर्वैःकृते व्योमनि विविधंओम अवनं गमनं देवानामतेति व्योम यज्ञः तस्मिन् स्थिताय यद्वा प्रत्ने व्योमन्यन्तरिक्षे वर्तमानाय त्रिःसप्त एकविंशति- संख्याकाधेनवः प्रीणयित्र्योगावः सत्यां यथार्थभूतामाशिरमाश्रयणसाधनं क्षीरादि दुदुह्रे दुहन्ति । यद्वात्रिःसप्त—द्वादशमासाः पंचर्तवस्त्रयइमेलोकाअसावादित्यएकविंशइति । एतैः सर्वैःसह गोषु पयउत्पाद्यते तत् गावोदुहन्तइति । किंच अयं सोमः अन्या अन्यानि चत्वा रिभुवनानि उदकानि वसतीवरीस्तिस्रश्चेकधनाइति तानि चतुःसंख्याकानि चारूणि कल्या णानि उदकानि निर्णिजे निर्णेजनाय परिशोधनाय परिपोषणाय वा चक्रे कदा करोति यद्यदा अयमृतैर्यज्ञैरवर्धत वर्धितवान् तदाकरोति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३