मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् ८

संहिता

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् ।
आ हि॑न्विरे॒ मन॑सा देव॒यन्त॑ः क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥

पदपाठः

अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । कार्ष्म॑न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒ऽवान् ।
आ । हि॒न्वि॒रे॒ । मन॑सा । दे॒व॒ऽयन्तः॑ । क॒क्षीव॑ते । श॒तऽहि॑माय । गोना॑म् ॥

सायणभाष्यम्

अध अथानन्तरं संप्रतिसोमसंसर्गात् श्वेतवर्णं गोभिरुदकैः अक्तं संपृक्तं द्रोणकलशं सस- वान् संभजन् सोम आक्रमीत् आक्रमते कार्ष्मन् कार्ष्मशब्दः काष्ठावचनः आजिंधावन्तोयो द्धारोयांगन्तुमिच्छन्ति तस्यां काष्ठायां वाजी कश्चिदश्वो युद्धंभजमानः आक्रमीत् आक्रमते सोमः काष्ठायां द्रोणकलशेपततीत्यर्थः । ततस्तस्मैसोमाय देवयन्तः देवानिच्छन्तः ऋत्विजः मनसा आहिन्विरे स्तुतीराभिमुख्येनप्रेरयन्ति । तत्र शतहिमाय बहुगमनाय कक्षीवते स्तो- त्रकरिणे एतन्नामकाय ऋषये सोमः गोनां गाः पशून् प्रेरयति गोःपादान्तइतिनुडागमः क्रियाग्रहणंकर्तव्यमिति संप्रदानसंज्ञा चतुर्थ्यर्थेषष्ठी ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२