मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ८

संहिता

ए॒षा य॑यौ पर॒माद॒न्तरद्रे॒ः कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद ।
दि॒वो न वि॒द्युत्स्त॒नय॑न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा॑ ॥

पदपाठः

ए॒षा । आ । य॒यौ॒ । प॒र॒मात् । अ॒न्तः । अद्रेः॑ । कूऽचि॑त् । स॒तीः । ऊ॒र्वे । गाः । वि॒वे॒द॒ ।
दि॒वः । न । वि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒भ्रैः । सोम॑स्य । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । धारा॑ ॥

सायणभाष्यम्

एषा सोमधारा परमात् अच्छ्रितात् स्थानात् ययौ जगाम पात्रं तयाप्राप्तव्यंदेशंवा । किंच अद्रेः पणीनां निवासस्थानस्य पर्वतस्यान्तः कूचित् क्वचित् कुत्रचिदूढे ऊर्वे देशे सतीः वर्तमानाः पणिभिरपहृताः गाः विवेदलब्धवती । यत्र पणयोगाअपहृत्यस्थापितवन्तः सदेशऊर्वः । ऊर्वंगव्यंमहिगृणानइति हिमंत्रान्तरम् । दिवोनविद्युत् दिवःसकाशाद्विद्युदिव स्त- नयन्ती शब्दयन्ती विद्युद्विशेष्यते अभ्रैः प्रेरितेतिशेषः सायथाशब्दंकरोति तद्वच्छबं कुर्वन्ती सोमस्य संबन्धिनी सेयं धारा हे इन्द्र ते त्वदर्थं त्वत्पानाय पवते पूयते क्षरति वा ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३