मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् ८

संहिता

राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥

पदपाठः

राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।
शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥

सायणभाष्यम्

हे सोम वरुणस्य वारकस्य राज्ञः ते तव व्रतानि कर्माणि नुक्षिप्रं करोमीतिशॆषः । हे सोम तव धाम तेजःस्थानं बृहन्महत् गभीरंच प्रियोन मित्रइव त्वं शुचिर्दीप्तः शुद्धो- वासि अर्यमेव अर्यमादेवइव त्वं दक्षाय्योसि ॥ ८ ॥

प्रोस्यवह्निरिति सप्तर्चंचतर्थंसूक्तं ऋष्याद्याःपूर्ववत् । प्रोस्यसप्तेत्यनुक्रान्तम् । गतोविनि योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४