मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ७

संहिता

त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः ।
स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥

पदपाठः

त्वे इति॑ । सो॒म॒ । प्र॒थ॒माः । वृ॒क्तऽब॑र्हिषः । म॒हे । वाजा॑य । श्रव॑से । धिय॑म् । द॒धुः॒ ।
सः । त्वम् । नः॒ । वी॒र॒ । वी॒र्या॑य । चो॒द॒य॒ ॥

सायणभाष्यम्

हे सोम प्रथमाः पुरातनाः यद्वा यष्टृत्वेन सर्वेषां जनानां मुख्याः वृक्तबर्हिषः वृक्तं छिन्नं बर्हिर्येर्यज्ञार्थमिति वृक्तबर्हिषोयजमानाः महे महते वाजाय बलाय श्रवसेन्नायच धियं बुद्धिं त्वे त्वयि दधुः निहितवन्तः । तस्मात् हे वीर समर्थ सोम सतादृशस्त्वं नोस्मानपि संग्रामे वीर्याय सामर्थ्याय चोदय प्रेरय यद्वा वीर्याय वीरपुत्रे भवाय सुखा- यास्मान् प्रेरय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३