मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् १२

संहिता

स प॑वस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि ।
स्वा॒यु॒धः सा॑स॒ह्वान्त्सो॑म॒ शत्रू॑न् ॥

पदपाठः

सः । प॒व॒स्व॒ । सह॑मानः । पृ॒त॒न्यून् । सेध॑न् । रक्षां॑सि । अप॑ । दुः॒ऽगहा॑नि ।
सु॒ऽआ॒यु॒धः । स॒स॒ह्वान् । सो॒म॒ । शत्रू॑न् ॥

सायणभाष्यम्

हे सोम तादृशस्त्वं पवस्व किंकुर्वन् पृतन्यून् कव्यध्वरपृतनस्यर्चिलोपइति क्यचि पर- तोकारलोपः संग्रामकामान् शत्रून् सहमानोभिभवन् तथा दुर्गहाणि कैश्चिदगि दुर्गमानि रक्षांसि अपसेधन् अपगमयन् हिंसन् किंच स्वायुधः शोभनायुधः सन् शत्रून् सासह्वान् अभिभवन् अभितपन् पवस्व ॥ १२ ॥

अयारुचेति तृचमष्टमं सूक्तं परुच्छेपपुत्रस्य अनानताख्यस्यार्षं अत्यष्टिच्छन्दस्कं पव- मानसोमदेवताकम् । तथाचानुक्रम्यते—अयारुचातृचमनानतः पारुच्छेपिराप्यष्टमिति । गतो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३