मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ७

संहिता

अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवै॒ः पर॑स्य ।
स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥

पदपाठः

अ॒स्य । त्रि॒तः । क्रतु॑ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः॑ । पर॑स्य ।
स॒च॒स्यमा॑नः । पि॒त्रोः । उ॒पऽस्थे॑ । जा॒मि । ब्रु॒वा॒णः । आयु॑धानि । वे॒ति॒ ॥

सायणभाष्यम्

अस्मिन्तृचे इन्द्रइममर्थं ब्रवीति । हे त्रित सर्वेषामायुधानि वेत्ता त्वं त्वष्टृपुत्रस्य त्रि- शिरसोवधार्थं मम साहाय्यं कुर्वितीन्द्रेणैवं पृष्टस्त्रितः स्ववीर्यवृद्भ्यर्थं यज्ञभागं वव्रे । सचे- न्द्रस्तस्मै पाणिप्रक्षालनार्थं जलं यज्ञभागंच दत्तवान् अनेन यज्ञभागेन वृद्धवीर्यस्त्रितः एत- त्संज्ञकऋषिः एवैः आत्मनोरक्षणैर्युक्तः अन्तर्यज्ञस्य मध्ये धीतिं भागमिच्छन् परस्योत्कृष्ट- स्य पितुः सर्वस्य जमतः पालयितुरस्येन्द्रस्य क्रतुना त्रिशिरसोमम दधार्थं साहाय्यभूतेन कर्मणा निमित्तेन वव्रे सखायं वृतवान् । किंच पित्रोर्मातापितृभूतयोर्द्यावापृथिव्योः उपस्थे समीपस्थे यज्ञे सचस्य मानः ऋत्विग्भिः सेव्यमानस्त्रितः जामि योग्यं इन्द्रस्यानुरूपं स्तोत्रं ब्रुवाणइन्द्रस्य बलवृद्भ्यर्थमुच्चारयन् आयुधानि स्वभूतानि वेति त्वष्टृपुत्रस्य मम वधार्थं आगच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः