मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् १६

संहिता

त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् ।
त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥

पदपाठः

त्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् ।
त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥

सायणभाष्यम्

त्रिकद्रकेभिः द्वितीयार्थे तृतीयैषा त्रिकद्रुकान् ज्योतिर्गौरायुरिति त्रयोयागविशेषाउच्य न्ते तान् प्रत्यंगभावाय संरक्षणार्थं च पतति यमस्तान् प्राप्नोति षट्संख्याकाः उर्वीः भूमीः कृताकृतप्रत्यवेक्षणाय प्राप्नोति । ताश्चोर्व्यः शाखान्तमंत्रेण समाम्नातः—षण्मोर्वीरंहसस्यान्तु- द्यौश्चपृथिवीचापश्चोषधयश्चोर्क्चसूनृताचेति । एकमित् एकमेव बृहत् महत् जगद्यमश्च प्र- तिपालनीयः प्राप्नोति । किंच यानि त्रिष्टुप् गायत्र्यादीनि छन्दांसि सन्ति सर्वा ता सर्वा- णि तानि छन्दांसि यमे आहिता आहितानि ऋत्विग्भिः स्तुतित्वेनावस्थितानि ॥ १६ ॥

उदीरतामिति चतुर्दशर्चं पंचदशं सूक्तम् । अत्रानुक्रम्यते—उदीरतां षळूना शंखः पित्र्यं जगत्येकादशीति । यामायनाः परे पंचेति वचनात् यमपुत्रः शंखाख्यऋषिः अग्निष्वात्ता- इत्येकादशी जगती शिष्टास्त्रिष्टुभः पितरोदेवता । गतः सूक्तविनियोगः । अष्टकायां उदीर- तामवरइत्याद्याअष्टर्चहोमार्थाः । सूत्रितंच—उदीरतामवरउत्परासइत्यष्टाभिर्हुत्वेति महापितृ यज्ञे पितरः सोमवन्तइत्यस्यानुवाक्या उदीरतामित्येषा । सूत्रितंच—पितरोग्निष्वात्तायमउ दीरतामवरउत्परासइति । आग्निमारुतेप्येषा धाय्या । सूत्रितंच—मातलीकव्यैर्यमोअंगिरो- भिरुदीरतामवरउत्परासइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६