मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् ६

संहिता

नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीदद॒न्तः ।
अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥

पदपाठः

नि । प॒स्त्या॑सु । त्रि॒तः । स्त॒भु॒ऽयन् । परि॑ऽवीतः । योनौ॑ । सी॒द॒त् । अ॒न्तरिति॑ ।
अतः॑ । स॒म्ऽगृभ्य॑ । वि॒शाम् । दमू॑नाः । विऽध॑र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥

सायणभाष्यम्

त्रितस्त्रिषु स्थानिषु गार्हपत्यादिषु तायमानः स्तभूयन् यजमानगृहान् स्तम्भयितुमिच्छन्। इच्छार्थे क्यचि तदन्ताच्छतरि रूपम् । परिवीतः परितो ज्वालाभिव्याप्तः सन् पस्त्यासु यागगृहेषु योनावन्तः स्वीये वेद्यात्मके स्थाने निषीदत्। निशीदति। अतोऽस्मात्स्थानाद्विशां प्रजानां सम्बन्धीनि हवींषि संगृभ्य संगृह्येन्द्रादीनुद्दिश्य व्रत्तानि चरुपुरोडाशादीनि स्वीकृत्य दमूना देवेभ्यो दानमना यजमानाय वाभिमतप्रदानमना विधर्मणा तासां विविधेन कर्मणा निमित्तेन दानमना देवेभ्यो दानपक्षे विविधगमनरूपेण कर्मणायन्त्रैः शत्रूणां नियमनैः सह नृन्देवानीयते। गच्छति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः