मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ८

संहिता

अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् ।
यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥

पदपाठः

अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् ।
यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥

सायणभाष्यम्

अहमिन्द्रो गुङ्गुभ्य एतन्नामकेभ्यो जनपदेभ्यो रक्षणायातिथिग्वमतिथिगोः पुत्रं दिवोदासमृषिमिष्करं निष्कर्तारं वृत्रतुरं शत्रूणां हिंसकं विक्षु प्रजासु मध्य इषं नान्नमिव तासामन्नं यथा भोगाय भवति तद्वदन्न स्थानीयं धारयम् । धारितवानस्मि। कदेति उच्यते। यद्यदा पर्णयघ्ने पर्णयनामकस्यासुरस्य हननवति उतापि च करञ्जह एतन्नामकस्य हननोपेते महे महति वृत्रहत्ये सङ्ग्रामेऽशुश्रवि श्रुतोऽभुवं॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः