मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १६

संहिता

अ॒यं स्तु॒तो राजा॑ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः ।
स क॒क्षीव॑न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥

पदपाठः

अ॒यम् । स्तु॒तः । राजा॑ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः॑ । त॒र॒ति॒ । स्वऽसे॑तुः ।
सः । क॒क्षीव॑न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व॑तः । र॒घु॒ऽद्रु ॥

सायणभाष्यम्

अयं वेधाह् सर्वस्य विधाता राजा सोमः स्तुतः सर्वैर्विन्दि। स्तूयतेऽस्माभिः। किञ्च विप्रो विशेशेण पुरको विप्रवच्छुद्धो वा स्वसेतुर्यस्य स्वभूता रश्मयो जगद्बन्धकाः सन्ति स सोमोऽपश्चान्तरिक्षम् च तरति। लङ्घयति प्रतिदिनम्। स सोमः कक्षीवन्तमृषिं पर्वतमध्ये सोमार्थं गतं रेजयत् सः स एवाग्निं हविर्वोढुमशक्तम् सन्तं पलाय्याप्सु प्रविष्टं रेजयत्। अकम्पयत्। कम्पने दृष्टान्तः। नेमिं नमनशीलं रघुद्रु लघुगमनं चक्रमर्वतोऽर्वन्तोऽश्वा इव ते यथा तथा रेजयत्। नुमभावश्छान्दसः॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९