मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ४

संहिता

अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन ।
सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

पदपाठः

अ॒यम् । नाभा॑ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव॑ऽपुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ ।
सु॒ऽब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

सायणभाष्यम्

हे देवपुत्रा देवानां पुत्रा अग्नेः पुत्रा ऋषयोऽतीन्द्रियार्थस्य द्रष्टारो हेऽङ्गिरसः अयं नाभा नाभानेदिष्ठः पुरोवर्ती जनो वो युश्माकं गृहे गृहभूते यज्ञे वल्गु कल्याणं वचो वदति। तद्वाकृं यूयं शृणोतन। महातादरेण शृणुत। श्रु श्रवणे। तप्तनप्तनथनाश्चेति तनबादेशः। तेभ्यो युष्मभ्यं सुब्रह्मण्यं शोभनं ब्रह्मवर्चसमस्तु। इदानीमागतं मानवं मां प्रति गृभ्णीत। प्रतिगृह्णीत॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः