मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ८

संहिता

प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु ।
यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥

पदपाठः

प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः॑ । तोक्म॑ऽइव । रो॒ह॒तु॒ ।
यः । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥

सायणभाष्यम्

उत्तराभिश्चतसृभिरस्मै मानवायर्षये सावर्निना यद्दत्तं तत्प्रशस्यते। तदप्युक्तं शौनकेन। सावर्णिना च यद्दत्तं मानवाय महद्वसु। तदुक्तं सूक्तशेषेन प्र नूनं जायतामिति॥

अयं सावर्णिर्मनुर्नूनं क्शिप्रं प्र जायताम्। प्रजातो भवतु धनादिभिः पुत्रादिभिश्च रोहतु। प्रादुर्भवतु। तत्र दृष्टान्तः। तोक्येव। यथा जलक्लिन्नं बीजं प्रादुर्भवति एवं कर्मफलसंयुक्तः स मनुः पुत्रादिभी रोहतु। योऽयम् मनुः शाताश्वं बहश्वसंयुक्तं सहस्रं गवां सद्यस्तदानीमेव दानाय मंहते। अस्मा ऋषये दातुं प्रेरयति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः