मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८२, ऋक् ३

संहिता

यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥

पदपाठः

यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ ।
यः । दे॒वाना॑म् । ना॒म॒ऽधाः । एकः॑ । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । अ॒न्या ॥

सायणभाष्यम्

पूर्वोक्त एव पशौ पुरोडाशस्य यो नः पितेत्येषा याज्या। सुत्रितं च। यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावमा। आ. ३-८। इति॥

यो चिशिवकर्मा नोऽस्माकं पिता पालयिता। न केवलं पालकः किन्तु जनितोत्पादकः। किमनेनास्माकमुत्पादक इति सङ्कोचेन। यो विधाता सर्वस्य जगत उत्पादको यो विश्वकर्मा नोऽस्माकमुत्पन्नानि धामानि देवानां तेज स्थानानि वेद वेत्ति। किं बहुना। विश्वा विश्वानि भुवना भूतजातानि वेद वेत्ति। यश्च देवानामग्निवाय्वादीनां नामधा नाम्नां धाता इन्द्रादीन्निर्माय तेषामिन्द्रादि नाम कृत्वा तत्रत्यदेवेषु स्थापियिता एक एव। तं देवमन्यान्यानि भुवना भूतजातानि प्रश्नं कः परमेश्वर इति पृच्छां यन्ति। प्राप्नुवन्ति॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७