मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८२, ऋक् ७

संहिता

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।
नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥

पदपाठः

न । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ ।
नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशसः॑॑ । च॒र॒न्ति॒ ॥

सायणभाष्यम्

हे नराः तं विश्वकर्माणं न विदाथ न जानीथ य इमेमानि भुतानि जजान उत्पादितवान्। देवदत्तोऽहं यज्ञदत्तोऽमिति वयमात्मानं विश्वकर्माणं जानीम इति यदुच्येत तदसत् न ह्यहंप्रत्ययगम्यं जीवरूपं विश्वकर्मणः परमेश्वरस्य तत्त्वं किन्तु युश्माकमहंप्रत्ययगम्यानां जीवानामन्तरमन्यदहं प्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमीश्वरतत्त्वं बभूव। भवति। विद्यते। जीवरूपवत्तदपि कुतो न विद्म इति चेत् श्रूयताम् । नीहारेण प्रावृता यूयम् नीहारसदृशेनाज्ञानेनाच्छन्नाः। अतो न जानीथ। यथा नीहारो नात्यन्तमसद्दृष्टेरावरकत्वात् नात्यन्तं सत्काष्ठपाषानादिवत्सम्बोद्धुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसदीश्वततत्त्वावरकत्वात् नापि सद्बोधमात्रनिवर्त्यत्वात्। ईदृशेनाज्ञानेन सर्वे जीवाः प्रावृताः। न केवलं प्रावृतत्वं किन्तु जल्प्या च देवोऽहं मनुष्योऽहमित्याद्यनृतजल्पनेन प्रावृताः। किञ्चासुतृपः केनाप्युपायेनासून्प्राणांस्तृप्यन्तः। उदरम्भरा इत्यर्थः। न तु पारमेश्वरं तत्त्वं विचारितवन्तः। न केवलमिहलोकेभोगमात्रतृप्ता उक्थतासो नानाविधेषु यज्ञेषूक्थ्यं प्रौगनिष्केवल्यादिकं शंसं तश्चरन्ति। पृथिव्यां वर्तन्ते। केवल मैहिकामुष्मिकभोगपरा वर्तध्वेऽतो विश्वकर्माणं देवं न जानीथेत्यर्थः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७