मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ५

संहिता

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् ।
प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥

पदपाठः

अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् ।
प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥

सायणभाष्यम्

हे जातवेदो जातधन जातप्रज्ञ वाग्ने त्वं यातुधानस्य राक्षसस्य त्वचं भिन्धि। दारय। एनं भिन्नत्वचं यातुधानं हिंस्रा हिंसनशीलं तवाशनिर्वज्रं हरसा तापेन हन्तु। हिनस्तु। हतस्य राक्शसस्य पर्वाणि शरीरपर्वाणि च प्र शृणीहि। छिन्ध्धीत्यर्थः। छिन्नेषु च शरीरसम्बन्धिषु सत्सु वृक्णं छिन्नसन्धिमेनं यातुधानं क्रविष्णुर्मांसमिच्छन् क्रव्यान्मांसभक्षको वृकादिर्वि चिनोतु। भक्षयत्वित्यर्थः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः