मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११०, ऋक् ९

संहिता

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥

पदपाठः

यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ ।
तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥

सायणभाष्यम्

त्वाष्ट्रसय्स् पशोर्वपायां य इमे इत्येषानुवाक्या। सुत्रितं च। य इमे द्यावापृथिवी जनित्री तन्नस्तुरीपमध पोषयित्नु। आ. ३-८। इति॥

यस्त्वष्टा देवो जनित्री विश्वस्य जनयित्र्याविमे द्यावापृथिवी। द्वन्द्वे दिवो द्यावेति द्यावादेशः। आद्युदात्तः। पृथिवीशब्दो ङीषन्तत्वेनान्तोदात्तः देवताद्वन्द्वे चेति पुर्वोत्तरपदयोः प्रक्रुतिस्वरत्वम्। द्यावापृथिव्यौ रूपैर्देवतिर्यङ्मनुष्याद्याकारैरपिंशत् रूपवत्यावकरोत्। पिश अवयवे तौदादिकः। शे मुचादीनामिति नुमागमः। तथा विश्वा सर्वाणि भुवनानि भूतजातानि रूपयुक्तान्यकरोत्। हे होतः यजीयान्यष्टृतमो विद्वान् सर्वम् जानन्स्त्वमिषितोऽस्माभिरध्येशितः प्रार्थितः सन्निह्नास्मिन्कर्मण्यद्यास्मिन्दिने तं त्वष्टारम् देवं यक्षि। स्तुतिभिर्हविर्भिर्वा यज। पूजय॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः