मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११३, ऋक् १०

संहिता

त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् ।
सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥

पदपाठः

त्वम् । पु॒रूणि॑ । आ । भ॒र॒ । सु॒ऽअश्व्या॑ । येभिः॑ । मंसै॑ । नि॒ऽवच॑नानि । शंस॑न् ।
सु॒ऽगेभिः॑ । विश्वा॑ । दुः॒ऽइ॒ता । त॒रे॒म॒ । वि॒दो इति॑ । सु । नः॒ । उ॒र्वि॒या । गा॒धम् । अ॒द्य ॥

सायणभाष्यम्

हे इन्द्र त्वं स्वश्व्या स्वश्व्यानि शोभनाश्वयुक्तानि पुरूणि बहूनि धनानि मह्यमा भर। आहर। प्रयच्छ। निवचनानि नितरां वक्तव्यानि स्तोत्राणि शंसन्नहं येभिर्धनैरम्ंसै। मन्यतिरर्चतिकर्मा। देवान्पूजयानि तानि देहि। मन्यतेर्लेटि बहुलं छन्दसीति विकरणस्य लुक्। सिप्यडागमः। सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वरः। सुगेभिः सुष्थु गन्तव्यस्तैर्धनैः स्तोत्रैर्वा विश्वा सर्वाणि दुरिता दुरितानि पापानि तरेम। हे इन्द्र अद्यास्मिन्कर्मणि गाधं ग्रथ्यमानं क्रियमाणं नोऽस्मदीयं स्तोत्रमुर्वियोरुत्वेन बहुमानेन सु सुष्ठु विदो। विद उ। जानीह्येव॥१०॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५