मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् ८

संहिता

अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् ।
प्रय॑स्वन्त॒ः प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑ः ॥

पदपाठः

अ॒द्धि । इत् । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ । चनः॑ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम॑म् ।
प्रय॑स्वन्तः । प्रति॑ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः॑ ॥

सायणभाष्यम्

हे इन्द्र प्रस्थिता प्रस्थितान्युत्तरवेदिं प्रतीमेमानि। उभयत्र डादेशः। हवींष्यद्धीत्। इदवधारने। भक्षयैव। चनः। चन इत्यन्ननाम। शद्दधिष्व। धारय। उदरे प्रक्षिप। दधातेर्लोटि च्छन्दस्युभयथेति थास आर्धधातुकत्वादिडाग्माः। पचता पचतानि सवनीयपुरॊडाशादीनि च धारय। पचेर्भृमृदृशीत्यादिना कर्मण्यतच् प्रत्ययः। उतापि च सोमं पिब। ततः प्रयस्वन्तः। प्रीणयतिति प्रयोऽन्नम् । तेन तद्वन्तः सन्तस्त्वा त्वां प्रति हर्यामसि। हर्यामः। कामयामहे धनादीनि। हर्यतिः प्रेप्साकर्मा। इदन्तो मसिः। तस्माद्यजमानस्य यागं कुर्वाणस्य कामा धनादिविषया अभिलाषाः सत्या यथार्थाः सन्तु। पूङ्यजोः शानन्। पा. ३-२-१२८। इति यजेः शानन्प्रत्ययः। शित्त्वादाद्युदात्तः॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१