मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ५

संहिता

अ॒हं तष्टे॑व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

अ॒हम् । तष्टा॑ऽइव । व॒न्धुर॑म् । परि॑ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

तष्टेव तक्षा यथा वन्धुरं सारथिनिवासस्थानम्। तद्वान्वोपलक्ष्यते तत्स्थानं रथम् वा साधुकरोति तद्वदहं मतिं स्तुतिं हृदात्मीयेन मनसा मर्यचरामि। साधुकरणाय परिगच्छामि॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६