मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ८

संहिता

अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

अ॒भि । द्याम् । म॒हि॒ना । भु॒व॒म् । अ॒भि । इ॒माम् । पृ॒थि॒वीम् । म॒हीम् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

उक्तमर्थं प्रतिपादयति। महिना महिम्नात्मीयेन द्याम् द्युलोकमभिभुवम्। अभिभवामि। तथा महीं महतीमिमां पृथिवीं स्वमहिम्नाभि भवामि। भवतेर्लङि च्छान्दसो विकरनस्य लुक्। भूसुवोस्तिङीति गुणे प्रतिषिद्ध उवञादेशः॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७