मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२८, ऋक् ६

संहिता

अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒गुत॒ः पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥

पदपाठः

अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । अद॑ब्धः । गो॒पाः । परि॑ । पा॒हि॒ । नः॒ । त्वम् ।
प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒ऽगुतः॑ । पुन॒रिति॑ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥

सायणभाष्यम्

हे अग्ने परेषां शत्रूणां मन्युं क्रोधं प्रतिनुदन् प्रतिमुखं प्रेरयंस्तिरस्कुर्वनदब्द्धः केनाप्यहिंसितो गोपा गोपयिता। गुपू रक्षन इत्यस्मादाय प्रत्ययांतात्क्विपि वेरपृक्तस्य लोपात्पूर्वं वलि लोपे रूपमेतत्। ईदृशस्त्वं नोऽस्मान्परि पाहि। परितः सर्वतो रक्ष। ते शत्रवः प्रत्यञ्चः प्रत्यञ्चन्तः प्रतिनिवर्तमाना निगुतः। गुङ् अव्यक्ते शब्दे। अस्मात्क्विपि तुक्। भयेन गद्गदरूपमव्यक्तं शब्दं नितरां कुर्वन्तः पुनर्यन्तु। स्वकीयं स्थानं पुनर्गच्छन्तु। अपि च प्रबुधां प्रबुध्यमानानामेतेषां शत्रूणां चित्तं ज्ञानसाधनं मनोऽमा सह युगपदेव वि नेशत्। विनश्यतु। प्रेत्येकाभिप्रायेणैकवचनम्। णश अदर्शन इत्यस्माच्छान्दसो लुङ्। पुषादित्वाच्च्लेरङादेशः। नशिमन्योरलिट्येत्वं वक्तव्यम्। पा. ६-४-१२०-५। इत्यकारस्यैत्वम्॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६