मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३५, ऋक् २

संहिता

पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या ।
अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥

पदपाठः

पु॒रा॒णान् । अ॒नु॒ऽवेन॑न्तम् । चर॑न्तम् । पा॒पया॑ । अ॒मु॒या ।
अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै॑ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति॑ ॥

सायणभाष्यम्

पुरानान्पुरातनान्पितॄननुवेनन्तं मामनुगतम् कामयमानममुयानया पापया निकृष्तया बुद्ध्य सह चरन्तं वर्तमानं पितरं वाजश्रवसमसूयन् सुखेन जीवन्तं मां मृत्युसमीपं प्रेईत्युक्तवानिति मानसेनोपतापेन युक्तः सन् प्रथममभ्यचकशम् । अयं पश्यतिकर्मा। अभ्यपश्यम् । असुञ् मानस उपतापे। कण्ड्वादिः। पुनः पश्चात्तस्मा अस्पृहयम् । पितुराज्ञया तं म्रुत्युं प्राप्तुमैच्छम्। स्पृह ईप्सायाम् । चुरादिरदन्तः। स्पृहेरीप्सितः। पा. १-४-३६। इति सम्प्रदानसंज्ञायां तच्छब्दाच्चतुर्थी। यद्वा। पुराणांश्चिरन्तनान् स्तोतॄन्पूर्वपुरुषान्पितॄन्वानुवेनन्तमनुक्रमेण कामयमानं चरन्तमुदयास्तमयाभ्यां दिवि परिवर्तमानमनया पापया निक्रुश्टया सोत्तुमसमर्थया बुद्ध्यासूयन्। गुणेषु दोषाविष्करनमसूया। परकीयगुनेषु दूशनान्याविष्कुर्वन्नभ्यचाकशम् । अयमपि कश्चिदिति सामान्यरूपेणाभ्यपश्यम्। इदानीं शु पुनस्तस्यादित्यस्य माहात्म्यम् जानंस्तस्मा अस्पृहयम् । तमेवादित्यम् स्तुतिभिः परिचरनात्मिकैः कर्मभिश्च प्राप्तुमैच्छम्॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३