मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३८, ऋक् ३

संहिता

वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्य॑ः ।
दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥

पदपाठः

वि । सूर्यः॑ । मध्ये॑ । अ॒मु॒च॒त् । रथ॑म् । दि॒वः । वि॒दत् । दा॒साय॑ । प्र॒ति॒ऽमान॑म् । आर्यः॑ ।
दृ॒ळ्हानि॑ । पिप्रोः॑ । असु॑रस्य । मा॒यिनः॑ । इन्द्रः॑ । वि । आ॒स्य॒त् । च॒कृ॒ऽवान् । ऋ॒जिश्व॑ना ॥

सायणभाष्यम्

दिवो द्युलोकस्य मध्ये सूर्य आदित्यो रथं प्रस्थानाय व्यमुचत्। विमिक्तवान्। मुचेर्लुङि लृदित्त्वाच्च्लेरङादेशः। कदेति चेदुच्यते। यदार्योऽभिज्ञ इन्द्रो दासायोपक्शपयित्रे वृत्राददये प्रतिमानं प्रतिकृतिं प्रतीकारं विदत् वेत्ति जानाति। अलभत वा। अपि च मायिनो मायाविनः। मायाशब्दस्य व्रीह्यादिषु पाठाद्व्रीह्यादिभ्यश्चेतीनिप्रत्ययः। पिप्रोरेतन्नाम्नोऽसुरस्य दृळ्हानि दृढानि स्थिराणि पुराणि बलानि वर्जिश्वना राजर्षिणा चकृवान् सख्यं कुर्वन्निन्द्रो व्यास्यत्। व्यक्षिपत्। विविधमाक्षिप्तवान्। व्यनीनशदित्यर्थः। असु क्षेपणे॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६