मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३८, ऋक् ६

संहिता

ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् ।
मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥

पदपाठः

ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् ।
मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽधिम् । पि॒ता ॥

सायणभाष्यम्

हे इन्द्र त्या तानि ते तव त्वदीयानि वीर्यकर्माण्येतैतान्येव केवला केवलानि श्रुत्यानि श्रोतव्यानि स्तुत्यर्हाणि। नान्यदीयानि। कानि पुनस्तानि। एकोऽसहायस्त्वमेकं प्रधानभूतमयज्ञं यज्ञरहितमसुरमकृणॊः अहिंसीरिति यदेतदेकं कर्म। कृवि हिंसाकरणयोः। अत्र हिंसार्थः। इदित्त्वान्नुम्। धिन्विकृण्व्योरच्चेत्युप्रत्ययोऽकारान्तादेशश्च। तस्य लोपे सति स्थानिवद्भावल्लघूपधगुणाभावः। तथा मासां मासानाम् । पद्दन्नित्यादिना मासशब्दस्य मास्भावः। ऊडिदमित्यादिना विभक्तेरुदात्तत्वम्। मासानां विधानं विधातारं कर्तारं सूर्यमधि द्यवि द्युलोक उपर्यदधाः। अधारयः। विपूर्वाद्दधातेः कृत्यल्युटो बहुलमिति कर्तरि ल्युट्। इदमपरं कर्म। तथा पिता पालको द्युलोको विभिन्नं विदारितं वृत्राद्विभक्तं प्रधिं रथचक्रस्य पार्श्वम्। पार्श्वफलके प्रधी इत्युच्येते। ईदृशं सूर्यरथसम्बन्धिनं प्रधिमन्यैर्धारयितुमशक्यं त्वयैव भरति। धारयति। इदमपरं कर्म। एतत्प्रभृतीनि त्वया कृतानि कर्माणि परेषामसाधारनानि सर्वदाम्ना तव्यानीत्यर्थः॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६