मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् ६

संहिता

उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजा॑ः ।
उच्छ्व॑ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ॥

पदपाठः

उत् । ते॒ । शुष्माः॑ । जि॒ह॒ता॒म् । उत् । ते॒ । अ॒र्चिः । उत् । ते॒ । अ॒ग्ने॒ । श॒श॒मा॒नस्य॑ । वाजाः॑ ।
उत् । श्व॒ञ्च॒स्व॒ । नि । न॒म॒ । वर्ध॑मानः । आ । त्वा॒ । अ॒द्य । विश्वे॑ । वस॑वः । स॒द॒न्तु॒ ॥

सायणभाष्यम्

हे अग्ने ते तव शुष्मा शोषका ज्वाला उज्जिहताम्। उद्गच्छन्तु। तथा ते तवार्चिर्दीप्तिश्चोद्गच्छतु। शशमानस्य स्तूयमानस्य। यद्वा। शश प्लुतगतौ। अस्मात्ताच्छिलिकश्चानश्। तस्य सार्वधातुकत्वे सति लसार्वधातुकत्वाभावाच्चित इत्यन्तोदात्तत्वमेव शिष्यते। शशमानस्य सर्वं वनमभिक्रम्य शीघ्रं गच्छतः। तव वाजा वेगा हे अग्ने उज्जिहताम्। स त्वं वर्धमानः सस्नुच्छ्वञ्चस्व। वन उद्गच्छस् श्वचि गतौ भौवादिकः। इदित्त्वान्नुम्। तथा नि नम। प्रह्वीभव। उन्नतं वृक्षादिकं प्राप्योच्छ्रितो भव। अवनतं गुल्मादिकं प्राद्यावनतो भवेत्यर्थः। ईदृशं त्वा त्वामद्यास्मिन्काले विश्वे सर्वे वसवो वासयितारो रश्मयो देवा वा सदन्तु। आसीदन्तु। प्राप्नुवन्तु। सदेर्व्यत्ययेन सीदादेशाभवः। शपि प्राप्ते व्यत्ययेनाब्वा कर्तव्यः॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०