मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४४, ऋक् ३

संहिता

घृषु॑ः श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः ।
अव॑ दीधेदही॒शुवः॑ ॥

पदपाठः

घृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः ।
अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥

सायणभाष्यम्

घृषुर्घर्षयिता दीप्तो वा स्वासु स्वकीयास्वासु यजमानलक्षणासु प्रजासु वंसगो वननीयगतिः एवंभुत इन्द्रः कृत्वने कर्मणां कर्त्रे। करोतेरन्येभ्योऽपि दृश्यन्त इति क्वनिप्। श्येनाय सुपर्नाय तार्क्ष्यपुत्राय मह्यमृशयेऽहीशुवोऽहीनव्यापनानहीनवृद्धीन्वास्मदीयान्पुत्रादीनव दीधेत्। दीपयतु। दीधीङ् दीप्तिदेवनयोः। अस्माच्छान्दसे लिङि व्यत्ययेन परस्मैपदम्। यद्वा। हे इन्द्र त्वदीयह् सोमो घृष्ट्यादिगुणयुक्तह् सन् दीप्यत इति योज्यम्॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः