मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४४, ऋक् ६

संहिता

ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ ।
क्रत्वा॒ वयो॒ वि ता॒र्यायु॑ः सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥

पदपाठः

ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ ।
क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥

सायणभाष्यम्

एवैवमुक्तेन प्रकारेण तत्तेनेन्दुना सोमेन तृप्यन्निन्द्रो देवेषु चिद्देवेष्वस्मासु च महि महत्यजस्तेजो दुःखस्य वर्जयितृ रक्षनं वा धारयाते। धारयति। शिष्टः प्रत्यक्षकृतः। हे सुक्रतो शोभनकर्मन्निन्द्र क्रत्वा क्रतुनास्माभिरनुष्ठितेन कर्मणा प्रीतेन त्वया वयोऽन्नमायुर्जीवनं च वि तारि। अस्मभ्यम् प्रादायि। योऽयमिन्दुः क्रत्वा कर्मणा प्रज्ञानेन वास्मदस्माभिरा सुतोऽभिषुतः। यद्वा। अस्मदस्मत्तस्त्वदाभिमुख्येन सुतः प्रेरितः तेनेन्दुनेत्यन्वयः॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः