मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४६, ऋक् ५

संहिता

न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥

पदपाठः

न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति ।
स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥

सायणभाष्यम्

न वै न खल्वरण्यानिररण्यानी हन्ति। तत्र निवसन्तं हिनस्ति। यद्यन्यो व्याघ्रचौरादिर्नाभिगच्छति। तर्हि स्वादो रसवत आम्रादेः फलस्य। द्वितीयार्थे षष्ठी। फलं जग्ध्वाय भक्षयित्वा तत्र निवसन्पुरुषो यथाकामं यथेच्छं नि पद्यते। निगच्छति। वर्तते। क्त्वाप्रत्ययेऽदो जग्धिर्ल्यप्ति किति। पा. २-४-३६। इति जग्ध्यादेशः। क्तो यत्। पा. ७-१-४७। इति। यक्॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः