मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४७, ऋक् २

संहिता

त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः ।
त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥

पदपाठः

त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒यः॒॒ ।
त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गोऽइ॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥

सायणभाष्यम्

हे अनवद्यावद्यरहित प्रशस्येन्द्र त्वं मायिनं मायाविनं वृत्रं मायाभिर्वञ्चनाभिर्बुद्धिविशेषैर्वा श्रवस्यता श्रवः श्रवणीयं यशोऽन्नं वेच्छता मनसार्दयः। अहिंसीः। अपि च नरो नेतारोऽङ्गिरसस्त्वामित्त्वामेव गविष्टिषु गवां पणिभिरपहृतानामेषणेषु प्रापणेषु विषयभूतेषु वृणते। सम्भजन्ते। तथा विश्वासु सर्वासु हव्यस्वाह्वातव्यासु प्रार्थनीयास्विष्टिषु यागक्रियासु त्वामेव वृणते॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः