मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६३, ऋक् ६

संहिता

अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

पदपाठः

अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥

सायणभाष्यम्

अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यो लोम्नो लोम्नः सर्वेभ्यो लोमभ्यश्च पर्वणि पर्वण्यवयवानां सन्धौ जातमुत्पन्नं यक्ष्मं वि वृहामि। अन्यद्गतम्॥६॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१