मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् १२

संहिता

रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।
अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥

पदपाठः

रथा॑य । नाव॑म् । उ॒त । नः॒ । गृ॒हाय॑ । नित्य॑ऽअरित्राम् । प॒त्ऽवती॑म् । रा॒सि॒ । अ॒ग्ने॒ ।
अ॒स्माक॑म् । वी॒रान् । उ॒त । नः॒ । म॒घोनः॑ । जना॑न् । च॒ । या । पा॒रया॑त् । शर्म॑ । या । च॒ ॥

सायणभाष्यम्

हे अग्ने उत अपिच रथाय रंहणाय गृहाय सर्वस्यायतनभूताय नोऽस्माकं यजमानाय नावं संसा- रोत्तारिकां सोमयागात्मिकांनावं यज्ञोवैसुतर्मानौरित्यादिषुश्रुतिषुश्रुतिषुनौरूपत्वेनस्तुतत्वात् कीदृ- शींतां नित्यारित्रां नियतऋत्विग्रूपोदकाकर्षणकाष्ठसाधनोपेतां पद्वतीं ह्रस्वनुड्भ्यामितिमतुपउदात्त- त्वं द्रव्यदेवतामन्त्रादिरूपपादोपेतां ईदृशीं यज्ञात्मिकांनावं रासि देहि संपादय रातिर्दानकर्मा दास- ति रातीतितन्नामसुपाठात् सैवविशेष्यते उतअपिच यानौः अस्माकं वीरान् अस्मत्संबन्धिनः पुत्रा- दीन् मघोनः हविर्लक्षणान्नवतः करोतिजनांश्च यजमानानस्मानपि यानौः पारयात् पारयेत् उत्तार- येत् पारयतेर्लेट्याडागमः जननमरणादिबहुदुःखात्मकस्यपारंनिरतिशयसुखास्पदंब्रह्मलोकंप्रापयेत् एषवःपुण्यःसुकृतोब्रह्मलोकइतियागाद्यनुष्ठानवतांश्रूयमाणत्वात् एवंप्रापय्यच यानौः शर्म सुखं निर- तिशयं ब्रह्मप्रापयेत् परस्यान्तेकृतात्मानः प्रविशन्तिपरं पदमित्युक्तत्वात् चित्तशुद्भ्युत्पादनद्वारावा विविदिषन्ति यज्ञेनदानेनेतिश्रुतेः ॥ १२ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः