स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।
वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥
स्तृ॒णा॒नासः॑ । य॒तऽस्रु॑चः । ब॒र्हिः । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ।
वृ॒ञ्जे । दे॒वव्य॑चःऽतमम् । इन्द्रा॑य । शर्म॑ । स॒ऽप्रथः॑ ॥
स्वध्वरेशोभनप्रापणीयाद्यवान्तरयागवतियज्ञेसोमयागे बर्हिर्दर्भान्स्तृणानासः आस्तरन्तः यत- स्रुचः नियमितजुह्वादिपात्राः ऋत्विजोदेवव्यचस्तमं अतिशयेनदेवगामिनं सप्रथः सर्वतोविस्तीर्णं- शर्मसुखसाधनंगृहं इन्द्रायवृंजेविवर्जयन्ति संपादयन्तीत्यर्थः ॥ ५ ॥