मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६९, ऋक् २

संहिता

परि॒ प्रजा॑त॒ः क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥

पदपाठः

परि॑ । प्रऽजा॑तः । क्रत्वा॑ । ब॒भू॒थ॒ । भुवः॑ । दे॒वाना॑म् । पि॒ता । पु॒त्रः । सन् ॥

सायणभाष्यम्

शुक्रः शुभ्रवणोऽयमग्निरुषो न जार उषसो जरयिता सूर्य इव शुशुक्वान् शोचयिता सर्वस्य प्रकाशयिता भवति । तथा समीची संगते द्यावापृथिव्यौ दिवो न ज्योतिर्द्योतमानस्य सूर्यस्य ज्योतिरिव पप्रा । स्वतेजसा पूरयिता । हे अग्ने अतस्त्वं प्रजातः प्रादुर्भूतः सन् क्रत्वा कर्मणा यद्वा ज्ञानहेतुना प्रकाशेनोक्तप्रकारेण सर्वं जगत्परि बभूव । परितो व्याप्नोषि । दिव्यंतीति देवा ऋत्विजः । तेषां पुत्रः सन् पुन्नामो नरकात्त्रायकः सन् पिता भुवः । पालयिता भवसि । यद्वा । देवानामिंद्रादीनामेव पुत्रः सन् पुत्र इव दूतो भूत्वा पिताहविर्भिः पालयिता भवसि ॥ शुशुक्वान् । शुच दीप्तौ । लिटः क्वसु । व्यत्ययेन कुत्वम् । पप्रा । पृ पालनपूरणयोरित्यस्मादादृगमहनजन इति किप्रत्ययः । सुपां सुलुगिति सोर्डादेशः । समीची । संपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । समः समि (पा ६-३-९३) इति सम्यादेशः । अंचतेश्चेति वक्तव्यमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्त निवृत्तिस्वरेण ङीप उदात्तत्वम् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । यदि तु संऽईची इति पदविभागः क्रियते तर्ह्युद ईत् (पा ६-४-१३९) इति विधीयमानमित्वं सम उत्तरस्यापि द्रष्टव्यम् । बभूथ । बभूथा ततंथ (पा ७-२-६४) इति निपातनादिडभावः ॥ १ ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३