स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।
व्यु॒च्छन्ती॑ र॒श्मिभि॒ः सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥
खसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒चक्ष्य॑ऽइव ।
वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥
स्वसा भगिनीरूपारात्रिः स्वस्रेभगिन्यैउषसे कीदृश्यैज्यायस्यै यद्यपि एकस्मादेवान्तरिक्षादुत्प- न्नत्वात् परस्परंस्वसृभावः तथाप्यह्नः प्राथम्यात्तेजस्विन्याउषसोज्यायस्त्वं स्वयमेवसरतीति वा- स्वसारात्रिः स्वस्रेज्ययस्यै उक्तरीत्याज्येष्ठायै योनिंउत्पत्तिस्थानं अपररात्ररूपं आरैक् अरिचत् प्रादात् रेचयतीत्यर्थः तथाच पूर्वत्राम्नतं—रात्र्युषसेयोनिमारैगिति । दत्त्वाचअस्याउत्पन्नायाउषसः प्रतिचक्ष्येव ज्ञापयित्वैव स्वयमपसृत्यैतिगच्छति ज्यायस्यामागतायां तस्यैस्वस्थानं दत्त्वा स्वयं तत्सन्निधौस्थातुमनुचितमितिविज्ञायैवापगच्छतीतिभावः एवमुत्पन्नोषाः सूर्यस्यरश्मिभिर्व्युच्छन्ती तमोविवासयन्ती अंजिव्यंजकंजगत् अङ्के अनक्तिप्रकाशयति किमिव समनगाइव सम्यग्गमनहेतवः आपः समनाः ताः गच्छन्तीतिसमनगाः विद्युतः व्राः व्राताः विद्युत्संघाइव यद्वा सम्यग्गमनायगच्छ- न्तीतिसमनगाः सूर्यरश्मयः तेइवव्राः व्राताः संघीभूताः तेयथा अंजन्ते जगत्प्रकाशयन्ति तथेत्यर्थः व्रातइत्यत्रतकारलोपश्छान्दसः ॥ ८ ॥