तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।
बृह॒स्पति॒ः स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥
तम् । ऋ॒त्वियाः॑ । उप॑ । वाचः॑ । स॒च॒न्ते॒ । सर्गः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ।
बृह॒स्पतिः॑ । सः । हि । अञ्जः॑ । वरां॑सि । विऽभ्वा॑ । अभ॑वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा॑ ॥
तंबृहस्पतिंऋत्वियाः वर्षर्तुसंबन्धिन्योवाचोमाध्यमिकाउपसचन्ते समीपेसेवन्ते यःसर्गोन उदक- स्यस्रष्टापि नशब्दोप्यर्थे देवयतांदेवानिच्छतांयजमानानां असर्जिफलं यद्वा देवत्वमिच्छतांमनुष्या- णांअसर्जिसृष्टवान् वृष्ट्युदकम् यद्वा ऋत्वियाः प्राप्तकालीनावाचः होत्रादिग्रेरितावाचः उपसचन्ते तंयःसर्गोन उदकसृष्टिरिव सः सएवबृहस्पतिः अञ्चोहि व्यञ्चकः खलुतस्मिन्वर्षतिसर्वेभवन्ति अतए- व विभ्वाविभुर्व्याप्तोमातरिश्वावृष्टिनिर्मातर्यन्तरिक्षेचेष्टमानोवायुः-सहशोवावरांसिवरणीयानिवृ- ष्ट्यादिफलानिसंपादयन् ऋतेउदकेनिमित्तभूतेसतिसमभवत् संभूतः अथवा अञ्चोयज्ञियानांव्यञ्च- कोमातरिश्वाफलस्यनिर्मातरियज्ञेश्वसितावर्तमानः सबृहस्पतिः ऋतेयज्ञेनिमित्तभूतेसतिवरांसिवणी- यानिहवींषीच्चन् विभ्वाविभुः समभवत् ॥ २ ॥