मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५६, ऋक् १

संहिता

न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ ।
न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ॥

पदपाठः

न । ता । मि॒न॒न्ति॒ । मा॒यिनः॑ । न । धीराः॑ । व्र॒ता । दे॒वाना॑म् । प्र॒थ॒मा । ध्रु॒वाणि॑ ।
न । रोद॑सी॒ इति॑ । अ॒द्रुहा॑ । वे॒द्याभिः॑ । न । पर्व॑ताः । नि॒ऽनमे॑ । त॒स्थि॒ऽवांसः॑ ॥

सायणभाष्यम्

न ता मिनन्तीत्यष्टर्चं तृतीयं सूक्तं विश्वामित्रस्य वाचः पुत्रस्य वा प्रजापतेरार्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रमणिका । न ताष्टाविति । सूक्तविनियोगो लिङ्गादवगन्तव्यः । अस्मिन्सूक्ते प्रायेणादित्यैः सह संवत्सरः स्तूयते ॥

मायिनः कपटबुद्ध्युपेता असुरा देवानामिन्द्रादीनां प्रथमा प्रथमानि सृष्ट्यनन्तरभावीनि ध्रुवाणि स्थिराणि केनापि चालयितुमशक्यानि ता तानि लोके प्रसिद्धानि व्रता व्रतानि लोकपालनादिकर्माणि न मिनन्ति । न हिम्सन्ति । तथा धीरा विद्वांसोऽपि न हिम्सन्ति । तथाद्रुहा देवमनुष्यादिषु प्रजासु द्रोहवर्जिते रोदसी द्यावापृथिव्यौ वेद्याभिः स्वाश्रयतया सर्वैर्वेदनीयाभिः प्रजाभिः सहितानि कर्माणि न मिनीतः । तदेतदुपपादयति । तस्थिवांसः पृथिव्यामूर्ध्वतया स्थिताः पर्वता न निनमे । निनमनीया न भवन्ति । एतदुक्तं भवति । यद्देवमनुष्यादीनां द्यावापृथिव्याधारकतयावस्थापनं यच्च पर्वतादीनामुन्नततयावस्थापनं तदिदं देवानां कर्म । तन्न कोऽप्यन्यथयितुमर्हतीति । मिनन्ति । मीङ् हिंसायामित्यस्य लटि मीनातेर्निगम इति ह्रस्वः । निघातः । वेद्याभिः । वेदनमर्हन्ति । छन्दसि चेति यत्प्रत्ययः । निनमे । णमु प्रह्वत्व इत्यस्य कृत्यार्थे केन्प्रत्ययः । कृत्स्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः