त्वं ताँ इ॑न्द्रो॒भयाँ॑ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर ।
वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥
त्वम् । तान् । इ॒न्द्र॒ । उ॒भया॑न् । अ॒मित्रा॑न् । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । च॒ । शू॒र॒ ।
वधीः॑ । वना॑ऽइव । सुऽधि॑तेभिः । अत्कैः॑ । आ । पृ॒त्ऽसु । द॒र्षि॒ । नृ॒णाम् । नृ॒ऽत॒म॒ ॥
हेइन्द्र त्वं तानुभयान् उभयविधान् अमित्रान् शत्रून् वधीः अहिंसीः केते उभयविधाः दासाउपक्षपयितॄन् कर्मविरोधिनोबलप्रभृतीन- सुरान् सुपांसुलुगितिशसआकारः आर्या आर्याणि कर्मानुष्ठातृत्वेनश्रेष्ठानि वृत्राणि आवरकाणि विश्वरूपादीनिच तानुभयविधान् हेशूर त्वं हतवानित्यर्थः नृणां नेतॄणांमध्ये नृतमः अतिशयेननेतः हेइन्द्र पृत्सु संग्रामेषु सुधितेशिः सुष्ठुनिहितैः अत्कैः आत्मीयैरायुधैः आदर्षि अन्या- नपिशत्रूनादृणासि विदारयसि तत्रदृष्टान्तः—वनेव वनानीव यथा वृक्षजातानि कुठारादिभिः छिनत्ति तद्वत् ॥ ३ ॥