इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।
स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥
इ॒मे । हि । ते॒ । का॒रवः॑ । वा॒व॒शुः । धि॒या । विप्रा॑सः । मे॒धऽसा॑तये ।
सः । त्वम् । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव॑म् ॥
कारवः कर्मणां कर्तारः विप्रसोमेधाविनः इमे इमे खलु यजमानाः धिया स्तुत्या हे इन्द्रते त्वां वावशुः पुनः पुनरस्तुवन् वाशृ शब्दे इत्यस्माद्यङ्लुङ्न्ताद्रूपमेतत् । यद्वा वावशुः पुनःपुनरकामयन्त वशकान्तौ अस्माद्यङ्लुङ्न्तात् लङि सिजभ्यस्तेतिझेर्जुस् बाहुलकोऽडभावः लिटि वा तुजादित्वादभ्यासदीर्घत्वं हिचेतिनिघातप्रतिषेधः । किमर्थम् मेधसातये मेधस्य यागस्य संभजनार्थं सनतेः क्तिनिजनसनखनामित्यात्वम् दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । हे मघवन् धनवन् गिर्वणोगीर्भिर्वननीय नोस्माकं हवं स्तोत्रं सपूर्वोक्तगुणस्त्वं शृणुधि श्रृणु बुध्यस्व वेनोन वेनतिः कान्तिकर्मा यथा कान्तः जाताभिलाषः पुरुषः कामयितव्यं एकाग्रेण श्रृणोति तद्वत् । श्रुशृणुपॄकृवृभ्यइति हेर्धित्वम् अन्येषामपीतिसांहितिकोदीर्घः ॥ १८ ॥