मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ३०

संहिता

पु॒राग्ने॑ दुरि॒तेभ्य॑ः पु॒रा मृ॒ध्रेभ्य॑ः कवे ।
प्र ण॒ आयु॑र्वसो तिर ॥

पदपाठः

पु॒रा । अ॒ग्ने॒ । दुः॒ऽइ॒तेभ्यः॑ । पु॒रा । मृ॒ध्रेभ्यः॑ । क॒वे॒ ।
प्र । नः॒ । आयुः॑ । व॒सो॒ इति॑ । ति॒र॒ ॥

सायणभाष्यम्

हे वसो वासक कवे क्रान्तकर्मन्नग्ने दुरितेभ्यः पापेभ्यःपुरा मृध्रेभ्योहिंसकेभ्यश्च पुरा यदा दुरितानि शत्रवश्चास्मान् हिंसितुमुद्युंजते ततः प्रागेवेत्यर्थः नोस्माकमायुः प्रतिर वर्धय ॥ ३० ॥

आद्यायइति द्विचत्वारिंशदृचंतृतीयं सूक्तम् । अत्रेयमनुक्रमणिका-आघद्विचत्वारिंशन्त्रिशोक आद्याग्नेन्द्री । अनुक्तगोत्रत्वात्काण्वोत्रिशोकऋषिः परंगायत्रं प्राग्वत्सप्रेरितिपरिभाषया गायत्रीछन्दः । अनुक्तत्वादिन्द्रोदेवता । आद्यायाअग्निश्चेन्द्रश्च । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेत्सूक्तम् । तथैवपञ्चमारण्यकेसूत्रितम्-आघायेअग्निमिन्धत आतुनइन्द्रक्षुमन्तमिति सूक्तेइति । तृतीयेपर्यायेच्छावाकशस्त्रे आदितः सप्तदशर्चः । तथैवातिरात्रइ- तिखडेसूत्र्यते-आघायेअग्निमिन्धतइति सप्तदशेति । आग्नयणे आग्नेन्द्रस्य हविषआघायइत्येषानुवाक्या । सूत्रितञ्चाआघायेअग्निमिन्धतेसुकर्माणःसुरु- चोदेवयन्तइतिस्तोत्रमिति । मैत्रावरुणातिरिक्तोक्थ्ये स्तोत्रमिन्द्रायेत्याद्याः षळ्कृचोविकल्पेन स्तोत्रियानुरुपाः । सूत्रितञ्च-तद्वोगायसुतेसचा स्तो- त्रमिन्द्रायगायतेति । द्वितीये पर्याये ब्राह्मणाच्छंसिनः अभित्वावृषभेतिस्तोत्रियःस्तृचः । सूत्रितञ्च-अभित्वावृषभासुतेभिप्रगोपतिंगिरेति । चातुर्विं- शिकेहनि प्रातःसवने सिन्धिविश्वाइति ब्राह्मणाच्छसिनः षळहस्तोत्रियः । तथाचसूत्रितम्-भिन्धिविश्वाअपद्विषइति ब्राह्मणाच्छंसिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१