आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।
प॒रो यदि॒ध्यते॑ दि॒वा ॥                
                    आत् । इत् । प्र॒त्नस्य॑ । रेत॑सः । ज्योतिः॑ । प॒श्य॒न्ति॒ । वा॒स॒रम् ।
प॒रः । यत् । इ॒ध्यते॑ । दि॒वा ॥                
परोदिवा दिवःपरस्तात् द्युलोकस्योपरि यद्यदा अयमिन्द्रः सूर्यात्मना इध्यते दीप्यते आदित् अनन्तरमेव प्रत्नस्य चिरन्तनस्य रेतसः गन्तुः री गतिरेषणयोः अस्मात् स्रुरीभ्यांतुट्चेत्यसुन् तुडागमश्च । यद्वा रेतइत्युदकनाम रेतस्विनः उदकवतः सामर्थ्यान्मत्वर्थोलक्ष्यते ईदृशस्येन्द्रस्य सूर्यात्मनः वासरं निवासकं वासरस्य निवासस्य हेतुभूतं वा ज्योतिर्द्योतमानं तेजः पश्यन्ति सर्वेजनाः । यद्वा वासरमित्यत्यन्तसंयोगे द्वितीया कृत्स्नमहः उदयप्रभृत्यस्तमयनं यावत् ज्योतिष्पश्यन्तीत्यर्थः इसुसोः वासरमित्यत्यन्तसंयोगे द्वितीया कृत्स्नमहः उदयप्रभृत्यस्तमयनं यावत् ज्योतिष्पश्यन्तीत्यर्थः इसुसोः सामर्थ्यइति विसर्जनीयस्यषत्वम् ॥ ३० ॥