अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥                
                    अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥                
हे सोम त्वं सहस्रिणं बहुसंख्याकं गोमन्तं गोभिर्युक्तमश्विनं अश्ववंतं रयिं धनमभ्य- र्षास्मानभिगमय । उतापिच वाजं बलं श्रवोन्नं चास्मानभिगमय ॥ १२ ॥