मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २१, ऋक् १

संहिता

इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि ।
ता सोमं॑ सोम॒पात॑मा ॥

पदपाठः

इ॒ह । इ॒न्द्रा॒ग्नी इति॑ । उप॑ । ह्व॒ये॒ । तयोः॑ । इत् । स्तोम॑म् । उ॒श्म॒सि॒ ।
ता । सोम॑म् । सो॒म॒ऽपात॑मा ॥

सायणभाष्यम्

इहास्मिन्कर्मणींद्राग्नि देवावुप ह्वये । आह्वयामि । तयोरिंद्राग्न्योरेव स्तोमं स्तोत्रमुश्मसि । कामयामहे । सोमपातमातिशयेन सोमं पातुं क्षमौ तौ द्वौ देवौ सोमं पिबतामिति शेषः ॥ इंद्राग्नी । अत्र देवताद्वंद्वेऽपि पूर्वपदस्यानङ् न भवति । तत्र हि द्वंद्व इत्यनुवृत्तौ पुनर्द्वंद्वंग्रहणाल्लोकप्रसिद्धसाहचर्याणामेव द्वंद्व अनङित्युत्तम् । का ६-३-२६ । तस्मादत्रावग्रहे ह्रस्व इंद्रशब्दः । समासस्येत्यंतोदात्तत्वम् । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वं तु न भवति । अग्निशब्दस्यानुदात्तादित्वेन नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति प्रतिषेधात् । उश्मसि । वशि कांतौ । लटो मस् । इदंतो मसिः (पा ७-१-४६) इतीकारोपजनः । आदादित्वाच्छपो लुक् । मसेर्ङित्त्वाद्ग्रहिज्येत्यादिना संप्रसारणम् । ता सोमपातमा । उभयत्र सुपां सुलुगित्याकारः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः