मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २१, ऋक् ४

संहिता

उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् ।
इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥

पदपाठः

उ॒ग्रा । सन्ता॑ । ह॒वा॒म॒हे॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।
इ॒न्द्रा॒ग्नी इति॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥

सायणभाष्यम्

सुतमभिषवोपेतमिदमनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्मोप सामीप्येन प्राप्तुमुग्रा संता वैरिवधारिषु क्रूतौ संतौ देवौ हवामहे । आह्वयामः । इंद्राग्नी देवाविह कर्मण्या गच्छतां ॥ संता । अस्तेः शतरि श्नसोरल्लोपः । सवनं सुतमिति द्वयं सेमं नः स्तोममा गहि । ऋग्वे १-१६-५ । इत्यत्रोक्तं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः