मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् ३

संहिता

नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

नि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

मिथूदृशा परस्परं संगतत्वेन दृश्यमाने यमदूत्यौ नि ष्वापय । नितरां सुप्ते कुरु । ते चास्मान्मारयितुमबुध्यमाने सत्यौ सस्ताम् । निद्रां प्राप्नुताम् । अन्यत्पूर्ववत् ॥ नि ष्वापय । सुषामादित्वात् षत्वम् (पा ८-३-९८) अन्येषामपि दृश्यत इति दीर्घः । मिथुनतया युगलरूपेण पश्यत इति मिथूदृशा । क्विप्चेति दृशेः कर्तरि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्ववत्पूर्वपदस्य दीर्घः । सुपां सुलुगिति विभक्तेराकारः । सस्ताम् । षस स्वप्ने । लोट तसस्ताम् । अदिप्रभृतिभ्य इति शपो लुक् । प्रत्ययस्वरः । पादादित्वान्निघाताभावः । अबुध्यमाने । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७