मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ६

संहिता

अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् ।
नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जाना॑ः पिपिष॒ इन्द्र॑शत्रुः ॥

पदपाठः

अ॒यो॒द्धाऽइ॑व । दुः॒ऽमदः॑ । आ । हि । जु॒ह्वे । म॒हा॒ऽवी॒रम् । तु॒वि॒ऽबा॒धम् । ऋ॒जी॒षम् ।
न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऽऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑ऽशत्रुः ॥

सायणभाष्यम्

दुर्मदो दुष्टमदोपेतो दर्पयुक्तो वृत्रोऽयोद्धेव योद्धृरहित इवेंद्रमा जुह्वे हि । आहूतवान्खलु । कीदृशमिंद्रम् । महावीरं गुणैर्महान्भूत्वा शौर्योपेतं तुविबाधं बहूनां बाधकं ऋजीषं शत्रूणामपार्जकम् । अस्येदृशस्येंद्रस्य संबंधिनो ये शत्रुवधाः संति तेषां वधानां समृतिं संगमं नातारीत् । पूर्वोक्तो दुर्मदस्तरीतुं नाशक्नोत् । इंद्रशत्रुरिंद्रः शत्रुर्घातको यस्य वृत्रस्य तादृशो वृत्र इंद्रेण हतो नदीषु पतितः सन् रुजाना नदीः सं पिपिषे । सम्यक् पिष्टवान् । सर्वान्लोकानावृण्वतो वृत्रदेहस्य पातेन नदीनां कूलानि तत्रत्यपाषाणादिकं च चूर्णीभूतमित्यर्थः ॥ अयोद्धा इव । न विद्यते योद्धास्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । समासांतविधेरनित्यत्वात् । परि ८४ । नद्यृतश्च (पा ५-४-१५३) इति कबभावः । जुह्वे । ह्वेञ् स्पर्धायां शब्दे च । अभ्यस्तस्य च (पा ६-१-३३) इति संप्रसारणम् । उवङादेशाभावश्छांदसः । यद्वा । छंदस्युभयथेति सार्वधातुकसंज्ञायां हुश्नुवोः सर्वाधातुके (पा ६-४-८७) इति यणादेशः । अत्र लक्षणप्रतिपदोक्तपरिभाषा । परि १०५ । लक्ष्यानुरोधान्नाश्रीयते । इतरथा ह्याजुह्वान इत्यादिषु यणादेशो न स्यात् । न चैवं सति सातये हुवे वाम् । ऋग्वे ६-६०-१३ । इत्यादावपि तथा स्यादिति वाच्यम् । अनेकाच् त्वाभावत् । अनेकाच इति हि तत्रानुवर्तते । प्रत्ययस्वरेणांतोदात्तत्वम् । हि चेति निघातप्रतिषेधः । महावीरम् । महांश्चासौ वीरश्च महावीरः । अन्महतः पा ६-३-४६ । इत्यात्वम् । तुविभाधम् । बाधृ विलोडने तुवीन्प्रभूतान्बाधत इति तुविबाधः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । समृतिम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । रुजानाः । रुजो भंगे । रुजंति कूलानीति रुजाना नद्यः । रुजाना नद्यो भवंति रुजंति कूलानि (नि ६-४) इति यास्कः । व्यत्ययेन शानच् । तुदादिभ्यः शः । नुमभावश्छांदसः । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । पिपिषे । पिष्लृ संचूर्णने । व्यत्ययेन लिट् । इंद्रशत्रुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७